Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakālē svayaṁ baddhakaṭi ryatrēcchā tatra yātavān kintvitaḥ paraṁ vr̥ddhē vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavēcchā na bhavati tvāṁ dhr̥tvā tatra nēṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং তুভ্যং যথাৰ্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি ৰ্যত্ৰেচ্ছা তত্ৰ যাতৱান্ কিন্ত্ৱিতঃ পৰং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তাৰযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্ৰ গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্ৰ নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং তুভ্যং যথার্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি র্যত্রেচ্ছা তত্র যাতৱান্ কিন্ত্ৱিতঃ পরং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তারযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্র গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্র নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ ယော်ဝနကာလေ သွယံ ဗဒ္ဓကဋိ ရျတြေစ္ဆာ တတြ ယာတဝါန် ကိန္တွိတး ပရံ ဝၖဒ္ဓေ ဝယသိ ဟသ္တံ ဝိသ္တာရယိၐျသိ, အနျဇနသ္တွာံ ဗဒ္ဓွာ ယတြ ဂန္တုံ တဝေစ္ဆာ န ဘဝတိ တွာံ ဓၖတွာ တတြ နေၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:18
8 अन्तरसन्दर्भाः  

yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|


śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


phalataḥ kīdr̥śēna maraṇēna sa īśvarasya mahimānaṁ prakāśayiṣyati tad bōdhayituṁ sa iti vākyaṁ prōktavān| ityuktē sati sa tamavōcat mama paścād āgaccha|


sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|


ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्