Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ স দ্ৱিতীযৱাৰং পৃষ্টৱান্ হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিং মযি প্ৰীযসে? ততঃ স উক্তৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযত তৰ্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ স দ্ৱিতীযৱারং পৃষ্টৱান্ হে যূনসঃ পুত্র শিমোন্ ৎৱং কিং মযি প্রীযসে? ততঃ স উক্তৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযত তর্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး သ ဒွိတီယဝါရံ ပၖၐ္ဋဝါန် ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? တတး သ ဥက္တဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ တရှိ မမ မေၐဂဏံ ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH sa dvitIyavAraM pRSTavAn hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? tataH sa uktavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama mESagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:16
18 अन्तरसन्दर्भाः  

sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||


tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn


tataḥ sa śapathēna punaranaṅgīkr̥tya kathitavān, taṁ naraṁ na paricinōmi|


yad hāritaṁ tat mr̥gayituṁ rakṣituñca manuṣyaputra āgatavān|


tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sōvadad ahaṁ na bhavāmi|


śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi|


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


yuṣmākaṁ madhyavarttī ya īśvarasya mēṣavr̥ndō yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvēna nahi kintu svēcchātō na va kulōbhēna kintvicchukamanasā|


yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्