Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতৰং পৃষ্টৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্ৰীযসে? ততঃ স উদিতৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযৎ তৰ্হি মম মেষশাৱকগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতরং পৃষ্টৱান্, হে যূনসঃ পুত্র শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্রীযসে? ততঃ স উদিতৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযৎ তর্হি মম মেষশাৱকগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဘောဇနေ သမာပ္တေ သတိ ယီၑုး ၑိမောန္ပိတရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိမ် ဧတေဘျောဓိကံ မယိ ပြီယသေ? တတး သ ဥဒိတဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ် တရှိ မမ မေၐၑာဝကဂဏံ ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:15
49 अन्तरसन्दर्भाः  

yaśca sutē sutāyāṁ vā mattōdhikaṁ prīyatē, sēाpi na madarhaḥ|


tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|


tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


pitarastaṁ prōvāca, bhavāṁścēt sarvvēṣāṁ vighnarūpō bhavati, tathāpi mama na bhaviṣyati|


tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvvē śiṣyāścōcuḥ|


tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|


paścāt sa taṁ yiśōḥ samīpam ānayat| tadā yīśustaṁ dr̥ṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimōn kintu tvannāmadhēyaṁ kaiphāḥ vā pitaraḥ arthāt prastarō bhaviṣyati|


tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|


yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē|


anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saēva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|


tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,


yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|


tathā sati yasya kr̥tē khrīṣṭō mamāra tava sa durbbalō bhrātā tava jñānāt kiṁ na vinaṁkṣyati?


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,


yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|


tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्