Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamayē śiṣyā ēkatra militvā yihūdīyēbhyō bhiyā dvāraruddham akurvvan, ētasmin kālē yīśustēṣāṁ madhyasthānē tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং সপ্তাহস্য প্ৰথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্ৰ মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাৰৰুদ্ধম্ অকুৰ্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং সপ্তাহস্য প্রথমদিনস্য সন্ধ্যাসমযে শিষ্যা একত্র মিলিৎৱা যিহূদীযেভ্যো ভিযা দ্ৱাররুদ্ধম্ অকুর্ৱ্ৱন্, এতস্মিন্ কালে যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযদ্ যুষ্মাকং কল্যাণং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ သပ္တာဟသျ ပြထမဒိနသျ သန္ဓျာသမယေ ၑိၐျာ ဧကတြ မိလိတွာ ယိဟူဒီယေဘျော ဘိယာ ဒွါရရုဒ္ဓမ် အကုရွွန်, ဧတသ္မိန် ကာလေ ယီၑုသ္တေၐာံ မဓျသ္ထာနေ တိၐ္ဌန် အကထယဒ် ယုၐ္မာကံ ကလျာဏံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:19
27 अन्तरसन्दर्भाः  

yadi sa yōgyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nōcēt sāśīryuṣmabhyamēva bhaviṣyati|


yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|


śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|


ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


tataḥ paraṁ tibiriyājaladhēstaṭē yīśuḥ punarapi śiṣyēbhyō darśanaṁ dattavān darśanasyākhyānamidam|


itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyēbhyastr̥tīyavāraṁ darśanaṁ dattavān|


kintu yihūdīyānāṁ bhayāt kōpi tasya pakṣē spaṣṭaṁ nākathayat|


catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|


śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|


sa cāgrē kaiphai tataḥ paraṁ dvādaśaśiṣyēbhyō darśanaṁ dattavān|


yataḥ sa ēvāsmākaṁ sandhiḥ sa dvayam ēkīkr̥tavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhēdakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīrēṇa luptavāṁśca|


aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt|


asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ|


śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|


yasmai cēbrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣēdak svanāmnō'rthēna prathamatō dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājō bhavati|


acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē|


yōhan āśiyādēśasthāḥ sapta samitīḥ prati patraṁ likhati| yō varttamānō bhūtō bhaviṣyaṁśca yē ca saptātmānastasya siṁhāsanasya sammukhēे tiṣṭhanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्