Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ saptāhasya prathamadinē 'tipratyūṣē 'ndhakārē tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং সপ্তাহস্য প্ৰথমদিনে ঽতিপ্ৰত্যূষে ঽন্ধকাৰে তিষ্ঠতি মগ্দলীনী মৰিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্ৰস্তৰমপসাৰিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং সপ্তাহস্য প্রথমদিনে ঽতিপ্রত্যূষে ঽন্ধকারে তিষ্ঠতি মগ্দলীনী মরিযম্ তস্য শ্মশানস্য নিকটং গৎৱা শ্মশানস্য মুখাৎ প্রস্তরমপসারিতম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သပ္တာဟသျ ပြထမဒိနေ 'တိပြတျူၐေ 'န္ဓကာရေ တိၐ္ဌတိ မဂ္ဒလီနီ မရိယမ် တသျ ၑ္မၑာနသျ နိကဋံ ဂတွာ ၑ္မၑာနသျ မုခါတ် ပြသ္တရမပသာရိတမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:1
19 अन्तरसन्दर्भाः  

magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ|


svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|


tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati|


tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


tataḥ paraṁ viśrāmavārasya śēṣē saptāhaprathamadinasya prabhōtē jātē magdalīnī mariyam anyamariyam ca śmaśānaṁ draṣṭumāgatā|


tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa|


paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē|


aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau|


tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|


tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|


tadānīṁ yīśō rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca ētāstasya kruśasya sannidhau samatiṣṭhan|


aparam aṣṭamē'hni gatē sati thōmāsahitaḥ śiṣyagaṇa ēkatra militvā dvāraṁ ruddhvābhyantara āsīt, ētarhi yīśustēṣāṁ madhyasthānē tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|


saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|


mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ|


tatra prabhō rdinē ātmanāviṣṭō 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्