Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परम् स निजमात्रुभ्रात्रुस्शिष्यैः सार्द्ध्ं कफर्नाहूमम् आगमत् किन्तु तत्र बहूदिनानि आतिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰম্ স নিজমাত্ৰুভ্ৰাত্ৰুস্শিষ্যৈঃ সাৰ্দ্ধ্ং কফৰ্নাহূমম্ আগমৎ কিন্তু তত্ৰ বহূদিনানি আতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরম্ স নিজমাত্রুভ্রাত্রুস্শিষ্যৈঃ সার্দ্ধ্ং কফর্নাহূমম্ আগমৎ কিন্তু তত্র বহূদিনানি আতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရမ် သ နိဇမာတြုဘြာတြုသ္ၑိၐျဲး သာရ္ဒ္ဓ္ံ ကဖရ္နာဟူမမ် အာဂမတ် ကိန္တု တတြ ဗဟူဒိနာနိ အာတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH param sa nijamAtrubhrAtrusziSyaiH sArddhM kapharnAhUmam Agamat kintu tatra bahUdinAni AtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:12
12 अन्तरसन्दर्भाः  

aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


mānavēbhya ētāsāṁ kathanāṁ kathanakālē tasya mātā sahajāśca tēna sākaṁ kāñcit kathāṁ kathayituṁ vāñchantō bahirēva sthitavantaḥ|


tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|


kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|


tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|


tataḥ param yīśu ryasmin kānnānagarē jalaṁ drākṣārasam ākarōt tat sthānaṁ punaragāt| tasminnēva samayē kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rōgagrasta āsīt|


tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|


anyē prēritāḥ prabhō rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


kintu taṁ prabhō rbhrātaraṁ yākūbañca vinā prēritānāṁ nānyaṁ kamapyapaśyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्