Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনন্তৰং সৰ্ৱ্ৱং কৰ্ম্মাধুনা সম্পন্নমভূৎ যীশুৰিতি জ্ঞাৎৱা ধৰ্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদৰ্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনন্তরং সর্ৱ্ৱং কর্ম্মাধুনা সম্পন্নমভূৎ যীশুরিতি জ্ঞাৎৱা ধর্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদর্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနန္တရံ သရွွံ ကရ္မ္မာဓုနာ သမ္ပန္နမဘူတ် ယီၑုရိတိ ဇ္ဉာတွာ ဓရ္မ္မပုသ္တကသျ ဝစနံ ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထမ် အကထယတ် မမ ပိပါသာ ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:28
14 अन्तरसन्दर्भाः  

kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;


yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|


tau tēna yirūśālampurē yō mr̥tyuḥ sādhiṣyatē tadīyāṁ kathāṁ tēna sārddhaṁ kathayitum ārēbhātē|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


tvaṁ yasya karmmaṇō bhāraṁ mahyaṁ dattavān, tat sampannaṁ kr̥tvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha?


tasmāttē vyāharan ētat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajantē'dharīyaṁ mē vasanaṁ tē parasparaṁ| mamōttarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustakē likhitamāstē tat sēnāgaṇēnētthaṁ vyavaharaṇāt siddhamabhavat|


tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|


yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्