Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tatō yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpē daṇḍāyamānau vilōkya mātaram avadat, hē yōṣid ēnaṁ tava putraṁ paśya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততো যীশুঃ স্ৱমাতৰং প্ৰিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতৰম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্ৰং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততো যীশুঃ স্ৱমাতরং প্রিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতরম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্রং পশ্য,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတော ယီၑုး သွမာတရံ ပြိယတမၑိၐျဉ္စ သမီပေ ဒဏ္ဍာယမာနော် ဝိလောကျ မာတရမ် အဝဒတ်, ဟေ ယောၐိဒ် ဧနံ တဝ ပုတြံ ပၑျ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:26
6 अन्तरसन्दर्भाः  

tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|


tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|


paścād dhāvitvā śimōnpitarāya yīśōḥ priyatamaśiṣyāya cēdam akathayat, lōkāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknōmi|


yō janō rātrikālē yīśō rvakṣō'valambya, hē prabhō kō bhavantaṁ parakarēṣu samarpayiṣyatīti vākyaṁ pr̥ṣṭavān, taṁ yīśōḥ priyatamaśiṣyaṁ paścād āgacchantaṁ


yō jana ētāni sarvvāṇi likhitavān atra sākṣyañca dattavān saēva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|


tasmād yīśōḥ priyatamaśiṣyaḥ pitarāyākathayat ēṣa prabhu rbhavēt, ēṣa prabhuriti vācaṁ śrutvaiva śimōn nagnatāhētō rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्