Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদা যীশুঃ প্ৰত্যৱদদ্ ঈশ্ৱৰেণাদত্তং মমোপৰি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমাৰ্পযৎ তস্য মহাপাতকং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদা যীশুঃ প্রত্যৱদদ্ ঈশ্ৱরেণাদত্তং মমোপরি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমার্পযৎ তস্য মহাপাতকং জাতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါ ယီၑုး ပြတျဝဒဒ် ဤၑွရေဏာဒတ္တံ မမောပရိ တဝ ကိမပျဓိပတိတွံ န ဝိဒျတေ, တထာပိ ယော ဇနော မာံ တဝ ဟသ္တေ သမာရ္ပယတ် တသျ မဟာပါတကံ ဇာတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:11
37 अन्तरसन्दर्भाः  

tadā mahāyājakō nijavasanaṁ chittvā jagāda, ēṣa īśvaraṁ ninditavān, asmākamaparasākṣyēṇa kiṁ prayōjanaṁ? paśyata, yūyamēvāsyāsyād īśvaranindāṁ śrutavantaḥ,


taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|


asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


sa kiyaphāstasmin vatsarē mahāyājatvapadē niyuktaḥ


tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gr̥hītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|


1# tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi ? tvāṁ kruśē vēdhituṁ vā mōcayituṁ śakti rmamāstē iti kiṁ tvaṁ na jānāsi ? tadā yīśuḥ pratyavadad īśvarēṇādaŸाṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|


tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan|


yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti|


yuṣmākam ēkaikajanaḥ śāsanapadasya nighnō bhavatu yatō yāni śāsanapadāni santi tāni sarvvāṇīśvarēṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|


yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|


atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्