Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনৰপি বহিৰ্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপৰাধং ন প্ৰাপ্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা সত্যং কিং? এতাং কথাং পষ্ট্ৱা পীলাতঃ পুনরপি বহির্গৎৱা যিহূদীযান্ অভাষত, অহং তস্য কমপ্যপরাধং ন প্রাপ্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သတျံ ကိံ? ဧတာံ ကထာံ ပၐ္ဋွာ ပီလာတး ပုနရပိ ဗဟိရ္ဂတွာ ယိဟူဒီယာန် အဘာၐတ, အဟံ တသျ ကမပျပရာဓံ န ပြာပ္နောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA satyaM kiM? EtAM kathAM paSTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaM na prApnOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:38
14 अन्तरसन्दर्भाः  

tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|


tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya|


tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān|


tadanantaraṁ pīlātaḥ punarapi tad rājagr̥haṁ gatvā yīśumāhūya pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?


tadā pīlātaḥ punarapi bahirgatvā lōkān avadat, asya kamapyaparādhaṁ na labhē'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirēnam ānayāmi|


tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|


tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|


niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्