Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 tadā tē pētyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpē nainaṁ samārpayiṣyāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা তে পেত্যৱদন্ দুষ্কৰ্ম্মকাৰিণি ন সতি ভৱতঃ সমীপে নৈনং সমাৰ্পযিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা তে পেত্যৱদন্ দুষ্কর্ম্মকারিণি ন সতি ভৱতঃ সমীপে নৈনং সমার্পযিষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ တေ ပေတျဝဒန် ဒုၐ္ကရ္မ္မကာရိဏိ န သတိ ဘဝတး သမီပေ နဲနံ သမာရ္ပယိၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA tE pEtyavadan duSkarmmakAriNi na sati bhavataH samIpE nainaM samArpayiSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:30
11 अन्तरसन्दर्भाः  

paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti|


aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca|


pāpināṁ karēṣu samarpitēna kruśē hatēna ca manuṣyaputrēṇa tr̥tīyadivasē śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|


aparaṁ pīlātō bahirāgatya tān pr̥ṣṭhavān ētasya manuṣyasya kaṁ dōṣaṁ vadatha?


tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti|


tadārabhya pīlātastaṁ mōcayituṁ cēṣṭitavān kintu yihūdīyā ruvantō vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yō janaḥ svaṁ rājānaṁ vakti saēva kaimarasya viruddhāṁ kathāṁ kathayati|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


kintu yuṣmākaṁ kō'pi hantā vā cairō vā duṣkarmmakr̥d vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्