Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 hē pitastēṣāṁ sarvvēṣām ēkatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyēkatvaṁ tathā tēṣāmapyāvayōrēkatvaṁ bhavatu tēna tvaṁ māṁ prēritavān iti jagatō lōkāḥ pratiyantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে পিতস্তেষাং সৰ্ৱ্ৱেষাম্ একৎৱং ভৱতু তৱ যথা মযি মম চ যথা ৎৱয্যেকৎৱং তথা তেষামপ্যাৱযোৰেকৎৱং ভৱতু তেন ৎৱং মাং প্ৰেৰিতৱান্ ইতি জগতো লোকাঃ প্ৰতিযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে পিতস্তেষাং সর্ৱ্ৱেষাম্ একৎৱং ভৱতু তৱ যথা মযি মম চ যথা ৎৱয্যেকৎৱং তথা তেষামপ্যাৱযোরেকৎৱং ভৱতু তেন ৎৱং মাং প্রেরিতৱান্ ইতি জগতো লোকাঃ প্রতিযন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ပိတသ္တေၐာံ သရွွေၐာမ် ဧကတွံ ဘဝတု တဝ ယထာ မယိ မမ စ ယထာ တွယျေကတွံ တထာ တေၐာမပျာဝယောရေကတွံ ဘဝတု တေန တွံ မာံ ပြေရိတဝါန် ဣတိ ဇဂတော လောကား ပြတိယန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:21
37 अन्तरसन्दर्भाः  

kiñcana rājyaṁ yadi svavirōdhēna pr̥thag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknōti|


aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|


kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|


tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|


tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|


sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|


tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|


kēvalaṁ ētēṣāmarthē prārthayē'ham iti na kintvētēṣāmupadēśēna yē janā mayi viśvasiṣyanti tēṣāmapyarthē prārthēyē'ham|


hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|


īśvarō jagatō lōkān daṇḍayituṁ svaputraṁ na prēṣya tān paritrātuṁ prēṣitavān|


yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti|


sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|


aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ|


tadvadasmākaṁ bahutvē'pi sarvvē vayaṁ khrīṣṭē ēkaśarīrāḥ parasparam aṅgapratyaṅgatvēna bhavāmaḥ|


hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|


dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|


mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|


asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|


yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्