Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 sāmpratam asmin jagati mamāvasthitēḥ śēṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu tē jagati sthāsyanti; hē pavitra pitarāvayō ryathaikatvamāstē tathā tēṣāmapyēkatvaṁ bhavati tadarthaṁ yāllōkān mahyam adadāstān svanāmnā rakṣa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সাম্প্ৰতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্ৰ পিতৰাৱযো ৰ্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদৰ্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না ৰক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সাম্প্রতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্র পিতরাৱযো র্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদর্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না রক্ষ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာမ္ပြတမ် အသ္မိန် ဇဂတိ မမာဝသ္ထိတေး ၑေၐမ် အဘဝတ် အဟံ တဝ သမီပံ ဂစ္ဆာမိ ကိန္တု တေ ဇဂတိ သ္ထာသျန္တိ; ဟေ ပဝိတြ ပိတရာဝယော ရျထဲကတွမာသ္တေ တထာ တေၐာမပျေကတွံ ဘဝတိ တဒရ္ထံ ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သွနာမ္နာ ရက္ၐ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaM tava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitra pitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavati tadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:11
48 अन्तरसन्दर्भाः  

paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,


pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tēbhyō dattavān|


hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|


anyacca tvam ētajjagatō yāllōkān mahyam adadā ahaṁ tēbhyastava nāmnastattvajñānam adadāṁ, tē tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmāttē tavōpadēśam agr̥hlan|


tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|


kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ|


tadvadasmākaṁ bahutvē'pi sarvvē vayaṁ khrīṣṭē ēkaśarīrāḥ parasparam aṅgapratyaṅgatvēna bhavāmaḥ|


phirauṇi śāstrē likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapr̥thivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|


hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|


tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau,


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|


pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|


yīśukhrīṣṭasya dāsō yākūbō bhrātā yihūdāstātēnēśvarēṇa pavitrīkr̥tān yīśukhrīṣṭēna rakṣitāṁścāhūtān lōkān prati patraṁ likhati|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


hē prabhō nāmadhēyāttē kō na bhītiṁ gamiṣyati| kō vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kēvalastvaṁ pavitrō 'si sarvvajātīyamānavāḥ| tvāmēvābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||


tasya nētrē 'gniśikhātulyē śirasi ca bahukirīṭāni vidyantē tatra tasya nāma likhitamasti tamēva vinā nāparaḥ kō 'pi tannāma jānāti|


tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्