Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tataḥ paraṁ yīśurētāḥ kathāḥ kathayitvā svargaṁ vilōkyaitat prārthayat, hē pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং যীশুৰেতাঃ কথাঃ কথযিৎৱা স্ৱৰ্গং ৱিলোক্যৈতৎ প্ৰাৰ্থযৎ, হে পিতঃ সময উপস্থিতৱান্; যথা তৱ পুত্ৰস্তৱ মহিমানং প্ৰকাশযতি তদৰ্থং ৎৱং নিজপুত্ৰস্য মহিমানং প্ৰকাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং যীশুরেতাঃ কথাঃ কথযিৎৱা স্ৱর্গং ৱিলোক্যৈতৎ প্রার্থযৎ, হে পিতঃ সময উপস্থিতৱান্; যথা তৱ পুত্রস্তৱ মহিমানং প্রকাশযতি তদর্থং ৎৱং নিজপুত্রস্য মহিমানং প্রকাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ယီၑုရေတား ကထား ကထယိတွာ သွရ္ဂံ ဝိလောကျဲတတ် ပြာရ္ထယတ်, ဟေ ပိတး သမယ ဥပသ္ထိတဝါန်; ယထာ တဝ ပုတြသ္တဝ မဟိမာနံ ပြကာၑယတိ တဒရ္ထံ တွံ နိဇပုတြသျ မဟိမာနံ ပြကာၑယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:1
20 अन्तरसन्दर्भाः  

tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|


kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|


tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|


paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē|


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kōpi tasya gātrē hastaṁ nārpayad yatō hētōstadā tasya samayō nōpatiṣṭhati|


yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|


yīśu rmandira upadiśya bhaṇḍāgārē kathā ētā akathayat tathāpi taṁ prati kōpi karaṁ nōdatōlayat|


yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēैcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|


yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्