Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদৰ্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সাৰ্দ্ধম্ অহং তিষ্ঠন্ প্ৰথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদর্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সার্দ্ধম্ অহং তিষ্ঠন্ প্রথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ဟေတား သမယေ သမုပသ္ထိတေ ယထာ မမ ကထာ ယုၐ္မာကံ မနးသုး သမုပတိၐ္ဌတိ တဒရ္ထံ ယုၐ္မာဘျမ် ဧတာံ ကထာံ ကထယာမိ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အဟံ တိၐ္ဌန် ပြထမံ တာံ ယုၐ္မဘျံ နာကထယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:4
15 अन्तरसन्दर्भाः  

gatvā gatvā svargasya rājatvaṁ savidhamabhavat, ētāṁ kathāṁ pracārayata|


paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


tadā yīśustān avōcat yāvat sakhīnāṁ saṁṅgē kanyāyā varastiṣṭhati, tāvat kiṁ tē vilāpaṁ karttuṁ śakluvanti? kintu yadā tēṣāṁ saṁṅgād varaṁ nayanti, tādr̥śaḥ samaya āgamiṣyati, tadā tē upavatsyanti|


paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|


tadā yīśustān babhāṣē yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ tē kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|


tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|


ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|


tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|


mama nāmanimittañca tēna kiyān mahān klēśō bhōktavya ētat taṁ darśayiṣyāmi|


yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?


yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्