Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ভৱান্ সৰ্ৱ্ৱজ্ঞঃ কেনচিৎ পৃষ্টো ভৱিতুমপি ভৱতঃ প্ৰযোজনং নাস্তীত্যধুনাস্মাকং স্থিৰজ্ঞানং জাতং তস্মাদ্ ভৱান্ ঈশ্ৱৰস্য সমীপাদ্ আগতৱান্ ইত্যত্ৰ ৱযং ৱিশ্ৱসিমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ভৱান্ সর্ৱ্ৱজ্ঞঃ কেনচিৎ পৃষ্টো ভৱিতুমপি ভৱতঃ প্রযোজনং নাস্তীত্যধুনাস্মাকং স্থিরজ্ঞানং জাতং তস্মাদ্ ভৱান্ ঈশ্ৱরস্য সমীপাদ্ আগতৱান্ ইত্যত্র ৱযং ৱিশ্ৱসিমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဘဝါန် သရွွဇ္ဉး ကေနစိတ် ပၖၐ္ဋော ဘဝိတုမပိ ဘဝတး ပြယောဇနံ နာသ္တီတျဓုနာသ္မာကံ သ္ထိရဇ္ဉာနံ ဇာတံ တသ္မာဒ် ဘဝါန် ဤၑွရသျ သမီပါဒ် အာဂတဝါန် ဣတျတြ ဝယံ ဝိၑွသိမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:30
12 अन्तरसन्दर्भाः  

tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?


tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|


tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi;


tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?


mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|


itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


pitā putrē snēhaṁ karōti tasmāt svayaṁ yadyat karmma karōti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyatē tadartham itōpi mahākarmma taṁ darśayiṣyati|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्