Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে পিতৰং মাঞ্চ ন জানন্তি, তস্মাদ্ যুষ্মান্ প্ৰতীদৃশম্ আচৰিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে পিতরং মাঞ্চ ন জানন্তি, তস্মাদ্ যুষ্মান্ প্রতীদৃশম্ আচরিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ ပိတရံ မာဉ္စ န ဇာနန္တိ, တသ္မာဒ် ယုၐ္မာန် ပြတီဒၖၑမ် အာစရိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:3
17 अन्तरसन्दर्भाः  

pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|


kintu tē mama nāmakāraṇād yuṣmān prati tādr̥śaṁ vyavahariṣyanti yatō yō māṁ prēritavān taṁ tē na jānanti|


yō janō mām r̥tīyatē sa mama pitaramapi r̥tīyatē|


hē yathārthika pita rjagatō lōkaistvayyajñātēpi tvāmahaṁ jānē tvaṁ māṁ prēritavān itīmē śiṣyā jānanti|


yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


tadā tē'pr̥cchan tava tātaḥ kutra? tatō yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|


yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mr̥ṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gr̥hlāmi|


hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|


ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|


yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्