Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 উপমাকথাভিঃ সৰ্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 উপমাকথাভিঃ সর্ৱ্ৱাণ্যেতানি যুষ্মান্ জ্ঞাপিতৱান্ কিন্তু যস্মিন্ সমযে উপমযা নোক্ত্ৱা পিতুঃ কথাং স্পষ্টং জ্ঞাপযিষ্যামি সময এতাদৃশ আগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဥပမာကထာဘိး သရွွာဏျေတာနိ ယုၐ္မာန် ဇ္ဉာပိတဝါန် ကိန္တု ယသ္မိန် သမယေ ဥပမယာ နောက္တွာ ပိတုး ကထာံ သ္ပၐ္ဋံ ဇ္ဉာပယိၐျာမိ သမယ ဧတာဒၖၑ အာဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 upamAkathAbhiH sarvvANyEtAni yuSmAn jnjApitavAn kintu yasmin samayE upamayA nOktvA pituH kathAM spaSTaM jnjApayiSyAmi samaya EtAdRza Agacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:25
19 अन्तरसन्दर्भाः  

atha sa kathitavān yūyaṁ kimētad dr̥ṣṭāntavākyaṁ na budhyadhvē? tarhi kathaṁ sarvvān dr̥ṣṭāntāna bhōtsyadhvē?


dr̥ṣṭāntaṁ vinā kāmapi kathāṁ tēbhyō na kathitavān paścān nirjanē sa śiṣyān sarvvadr̥ṣṭāntārthaṁ bōdhitavān|


tasmāt pitarastasya hastau dhr̥tvā taṁ tarjjitavān|


ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|


yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta|


yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha;


lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|


paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्