Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagatō lōkā ānandiṣyanti; yūyaṁ śōkākulā bhaviṣyatha kintu śōkāt paraṁ ānandayuktā bhaviṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যুষ্মানহম্ অতিযথাৰ্থং ৱদামি যূযং ক্ৰন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পৰং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যুষ্মানহম্ অতিযথার্থং ৱদামি যূযং ক্রন্দিষ্যথ ৱিলপিষ্যথ চ, কিন্তু জগতো লোকা আনন্দিষ্যন্তি; যূযং শোকাকুলা ভৱিষ্যথ কিন্তু শোকাৎ পরং আনন্দযুক্তা ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ ယူယံ ကြန္ဒိၐျထ ဝိလပိၐျထ စ, ကိန္တု ဇဂတော လောကာ အာနန္ဒိၐျန္တိ; ယူယံ ၑောကာကုလာ ဘဝိၐျထ ကိန္တု ၑောကာတ် ပရံ အာနန္ဒယုက္တာ ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yuSmAnaham atiyathArthaM vadAmi yUyaM krandiSyatha vilapiSyatha ca, kintu jagatO lOkA AnandiSyanti; yUyaM zOkAkulA bhaviSyatha kintu zOkAt paraM AnandayuktA bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:20
44 अन्तरसन्दर्भाः  

kintu tē kr̥ṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārēbhirē, ayamuttarādhikārī vayamēnaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ|


khidyamānā manujā dhanyāḥ, yasmāt tē sāntvanāṁ prāpsanti|


tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|


tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa|


atha prārthanāta utthāya śiṣyāṇāṁ samīpamētya tān manōduḥkhinō nidritān dr̥ṣṭvāvadat


tatō lōाkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ|


sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?


kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|


hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


kintu mayōktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhēna pūrṇānyabhavan|


ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dr̥ṣṭvā hr̥ṣṭā abhavan|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|


śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|


hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō


pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ|


tayā yātmaślāghā yaśca sukhabhōgaḥ kr̥tastayō rdviguṇau yātanāśōkau tasyai datta, yataḥ sā svakīyāntaḥkaraṇē vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śōkavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्