Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 নিগদিতে যীশুস্তেষাং প্ৰশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পৰং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পৰং পূন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্ৰাযং কিং যূযং পৰস্পৰং মৃগযধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 নিগদিতে যীশুস্তেষাং প্রশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পরং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পরং পূন র্দ্রষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্রাযং কিং যূযং পরস্পরং মৃগযধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 နိဂဒိတေ ယီၑုသ္တေၐာံ ပြၑ္နေစ္ဆာံ ဇ္ဉာတွာ တေဘျော'ကထယတ် ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ, ကိန္တု ကိယတ္ကာလာတ် ပရံ ပူန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ, ယာမိမာံ ကထာမကထယံ တသျာ အဘိပြာယံ ကိံ ယူယံ ပရသ္ပရံ မၖဂယဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:19
18 अन्तरसन्दर्भाः  

yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti|


tataḥ sa tēṣām ētādr̥śīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kr̥ta ētādr̥śīṁ kucintāṁ kurutha?


kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|


hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi|


tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti


tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|


tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi;


bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?


tatō yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprērayituḥ samīpaṁ yāsyāmi|


aparaṁ yasya samīpē svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgōcaraḥ kō'pi prāṇī nāsti tasya dr̥ṣṭau sarvvamēvānāvr̥taṁ prakāśitañcāstē|


tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्