Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ শিষ্যাণাং কিযন্তো জনাঃ পৰস্পৰং ৱদিতুম্ আৰভন্ত, কিযৎকালাৎ পৰং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পৰং পুন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি, ইতি যদ্ ৱাক্যম্ অযং ৱদতি তৎ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ শিষ্যাণাং কিযন্তো জনাঃ পরস্পরং ৱদিতুম্ আরভন্ত, কিযৎকালাৎ পরং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পরং পুন র্দ্রষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি, ইতি যদ্ ৱাক্যম্ অযং ৱদতি তৎ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ၑိၐျာဏာံ ကိယန္တော ဇနား ပရသ္ပရံ ဝဒိတုမ် အာရဘန္တ, ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ ကိန္တု ကိယတ္ကာလာတ် ပရံ ပုန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ ယတောဟံ ပိတုး သမီပံ ဂစ္ဆာမိ, ဣတိ ယဒ် ဝါကျမ် အယံ ဝဒတိ တတ် ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi, iti yad vAkyam ayaM vadati tat kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:17
12 अन्तरसन्दर्भाः  

tadā śmaśānādutthānasya kōbhiprāya iti vicāryya tē tadvākyaṁ svēṣu gōpāyāñcakrirē|


kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|


ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|


kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|


tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?


tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?


yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|


kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi|


tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti


nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē?


sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्