Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকং যথা ৱাধা ন জাযতে তদৰ্থং যুষ্মান্ এতানি সৰ্ৱ্ৱৱাক্যানি ৱ্যাহৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকং যথা ৱাধা ন জাযতে তদর্থং যুষ্মান্ এতানি সর্ৱ্ৱৱাক্যানি ৱ্যাহরং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကံ ယထာ ဝါဓာ န ဇာယတေ တဒရ္ထံ ယုၐ္မာန် ဧတာနိ သရွွဝါကျာနိ ဝျာဟရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:1
11 अन्तरसन्दर्भाः  

kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti|


tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī|


bahuṣu vighnaṁ prāptavatsu parasparam r̥ृtīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati|


yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyatē tadarthaṁ yuṣmabhyam ētāḥ kathā atrakatham|


atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|


tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,


tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्