Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhvē yuṣmākaṁ tadēva saphalaṁ bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদি যূযং মযি তিষ্ঠথ মম কথা চ যুষ্মাসু তিষ্ঠতি তৰ্হি যদ্ ৱাঞ্ছিৎৱা যাচিষ্যধ্ৱে যুষ্মাকং তদেৱ সফলং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদি যূযং মযি তিষ্ঠথ মম কথা চ যুষ্মাসু তিষ্ঠতি তর্হি যদ্ ৱাঞ্ছিৎৱা যাচিষ্যধ্ৱে যুষ্মাকং তদেৱ সফলং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒိ ယူယံ မယိ တိၐ္ဌထ မမ ကထာ စ ယုၐ္မာသု တိၐ္ဌတိ တရှိ ယဒ် ဝါဉ္ဆိတွာ ယာစိၐျဓွေ ယုၐ္မာကံ တဒေဝ သဖလံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:7
24 अन्तरसन्दर्भाः  

yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati|


yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|


yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati|


yē yihūdīyā vyaśvasan yīśustēbhyō'kathayat


yuyam ibrāhīmō vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇēṣu sthānaṁ na prāpnuvanti tasmāddhētō rmāṁ hantum īhadhvē|


kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|


hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|


aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


yacca prārthayāmahē tat tasmāt prāpnumaḥ, yatō vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्