Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি ৰ্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি র্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယး ကၑ္စိန် မယိ န တိၐ္ဌတိ သ ၑုၐ္ကၑာခေဝ ဗဟိ ရ္နိက္ၐိပျတေ လောကာၑ္စ တာ အာဟၖတျ ဝဟ္နော် နိက္ၐိပျ ဒါဟယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:6
20 अन्तरसन्दर्भाः  

arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya


tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|


aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|


aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|


trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्