Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি যূযং জগতো লোকা অভৱিষ্যত তৰ্হি জগতো লোকা যুষ্মান্ আত্মীযান্ বুদ্ধ্ৱাপ্ৰেষ্যন্ত; কিন্তু যূযং জগতো লোকা ন ভৱথ, অহং যুষ্মান্ অস্মাজ্জগতোঽৰোচযম্ এতস্মাৎ কাৰণাজ্জগতো লোকা যুষ্মান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি যূযং জগতো লোকা অভৱিষ্যত তর্হি জগতো লোকা যুষ্মান্ আত্মীযান্ বুদ্ধ্ৱাপ্রেষ্যন্ত; কিন্তু যূযং জগতো লোকা ন ভৱথ, অহং যুষ্মান্ অস্মাজ্জগতোঽরোচযম্ এতস্মাৎ কারণাজ্জগতো লোকা যুষ্মান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ ယူယံ ဇဂတော လောကာ အဘဝိၐျတ တရှိ ဇဂတော လောကာ ယုၐ္မာန် အာတ္မီယာန် ဗုဒ္ဓွာပြေၐျန္တ; ကိန္တု ယူယံ ဇဂတော လောကာ န ဘဝထ, အဟံ ယုၐ္မာန် အသ္မာဇ္ဇဂတော'ရောစယမ် ဧတသ္မာတ် ကာရဏာဇ္ဇဂတော လောကာ ယုၐ္မာန် ၒတီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi yUyaM jagatO lOkA abhaviSyata tarhi jagatO lOkA yuSmAn AtmIyAn buddhvAprESyanta; kintu yUyaM jagatO lOkA na bhavatha, ahaM yuSmAn asmAjjagatO'rOcayam EtasmAt kAraNAjjagatO lOkA yuSmAn RtIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:19
19 अन्तरसन्दर्भाः  

mannamahētōḥ sarvvē janā yuṣmān r̥ृtīyiṣyantē, kintu yaḥ śēṣaṁ yāvad dhairyyaṁ ghr̥tvā sthāsyati, sa trāyiṣyatē|


tadānīṁ lōkā duḥkhaṁ bhōjayituṁ yuṣmān parakarēṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadēśīyamanujānāṁ samīpē ghr̥ṇārhā bhaviṣyatha|


yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|


sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|


yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


āyuṣō yaḥ samayō vyatītastasmin yuṣmābhi ryad dēvapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghr̥ṇārhadēvapūjācaraṇañcākāri tēna bāhulyaṁ|


pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


tatō nāgō yōṣitē kruddhvā tadvaṁśasyāvaśiṣṭalōkairarthatō ya īśvarasyājñāḥ pālayanti yīśōḥ sākṣyaṁ dhārayanti ca taiḥ saha yōddhuṁ nirgatavān|


aparaṁ sa mahānāgō 'rthatō diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyātō yaḥ purātanaḥ sarpaḥ kr̥tsnaṁ naralōkaṁ bhrāmayati sa pr̥thivyāṁ nipātitastēna sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्