Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yūyaṁ māṁ rōcitavanta iti na, kintvahamēva yuṣmān rōcitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma prōcya pitaraṁ yat kiñcid yāciṣyadhvē tadēva sa yuṣmabhyaṁ dāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যূযং মাং ৰোচিতৱন্ত ইতি ন, কিন্ত্ৱহমেৱ যুষ্মান্ ৰোচিতৱান্ যূযং গৎৱা যথা ফলান্যুৎপাদযথ তানি ফলানি চাক্ষযাণি ভৱন্তি, তদৰ্থং যুষ্মান্ ন্যজুনজং তস্মান্ মম নাম প্ৰোচ্য পিতৰং যৎ কিঞ্চিদ্ যাচিষ্যধ্ৱে তদেৱ স যুষ্মভ্যং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যূযং মাং রোচিতৱন্ত ইতি ন, কিন্ত্ৱহমেৱ যুষ্মান্ রোচিতৱান্ যূযং গৎৱা যথা ফলান্যুৎপাদযথ তানি ফলানি চাক্ষযাণি ভৱন্তি, তদর্থং যুষ্মান্ ন্যজুনজং তস্মান্ মম নাম প্রোচ্য পিতরং যৎ কিঞ্চিদ্ যাচিষ্যধ্ৱে তদেৱ স যুষ্মভ্যং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယူယံ မာံ ရောစိတဝန္တ ဣတိ န, ကိန္တွဟမေဝ ယုၐ္မာန် ရောစိတဝါန် ယူယံ ဂတွာ ယထာ ဖလာနျုတ္ပာဒယထ တာနိ ဖလာနိ စာက္ၐယာဏိ ဘဝန္တိ, တဒရ္ထံ ယုၐ္မာန် နျဇုနဇံ တသ္မာန် မမ နာမ ပြောစျ ပိတရံ ယတ် ကိဉ္စိဒ် ယာစိၐျဓွေ တဒေဝ သ ယုၐ္မဘျံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:16
57 अन्तरसन्दर्भाः  

tathā viśvasya prārthya yuṣmābhi ryad yāciṣyatē, tadēva prāpsyatē|


yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati|


atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē


sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|


yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|


ahaṁ drākṣālatāsvarūpō yūyañca śākhāsvarūpōḥ; yō janō mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|


hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|


tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti


aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|


ēkasmān mr̥tpiṇḍād utkr̥ṣṭāpakr̥ṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?


tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


kiñca ya īśvarō mātr̥garbhasthaṁ māṁ pr̥thak kr̥tvā svīyānugrahēṇāhūtavān


yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|


tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|


tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|


aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkr̥tāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyēṣu parasmai śikṣādānē nipuṇēṣu ca lōkēṣu samarpaya|


tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|


viśvāsēna hābil īśvaramuddiśya kābilaḥ śrēṣṭhaṁ balidānaṁ kr̥tavān tasmāccēśvarēṇa tasya dānānyadhi pramāṇē dattē sa dhārmmika ityasya pramāṇaṁ labdhavān tēna viśvāsēna ca sa mr̥taḥ san adyāpi bhāṣatē|


śāntyācāribhiḥ śāntyā dharmmaphalaṁ rōpyatē|


manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|


vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्