Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অহং পিতৰি তিষ্ঠামি পিতা মযি তিষ্ঠতীতি কিং ৎৱং ন প্ৰত্যষি? অহং যদ্ৱাক্যং ৱদামি তৎ স্ৱতো ন ৱদামি কিন্তু যঃ পিতা মযি ৱিৰাজতে স এৱ সৰ্ৱ্ৱকৰ্ম্মাণি কৰাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অহং পিতরি তিষ্ঠামি পিতা মযি তিষ্ঠতীতি কিং ৎৱং ন প্রত্যষি? অহং যদ্ৱাক্যং ৱদামি তৎ স্ৱতো ন ৱদামি কিন্তু যঃ পিতা মযি ৱিরাজতে স এৱ সর্ৱ্ৱকর্ম্মাণি করাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဟံ ပိတရိ တိၐ္ဌာမိ ပိတာ မယိ တိၐ္ဌတီတိ ကိံ တွံ န ပြတျၐိ? အဟံ ယဒွါကျံ ဝဒါမိ တတ် သွတော န ဝဒါမိ ကိန္တု ယး ပိတာ မယိ ဝိရာဇတေ သ ဧဝ သရွွကရ္မ္မာဏိ ကရာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:10
26 अन्तरसन्दर्भाः  

kintu yadi karōmi tarhi mayi yuṣmābhiḥ pratyayē na kr̥tē'pi kāryyē pratyayaḥ kriyatāṁ, tatō mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|


yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?


yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|


ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta|


pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|


yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|


mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|


yīśaurabhyarṇam āvrajya vyāhārṣīt, hē gurō bhavān īśvarād āgat ēka upadēṣṭā, ētad asmābhirjñāyatē; yatō bhavatā yānyāścaryyakarmmāṇi kriyantē paramēśvarasya sāhāyyaṁ vinā kēnāpi tattatkarmmāṇi karttuṁ na śakyantē|


yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|


tadā yīśuḥ pratyavōcad upadēśōyaṁ na mama kintu yō māṁ prēṣitavān tasya|


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


ahaṁ svapituḥ samīpē yadapaśyaṁ tadēva kathayāmi tathā yūyamapi svapituḥ samīpē yadapaśyata tadēva kurudhvē|


īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yōhaṁ taṁ māṁ hantuṁ cēṣṭadhvē ibrāhīm ētādr̥śaṁ karmma na cakāra|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|


yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ


yata īśvarasya kr̥tsnā pūrṇatā mūrttimatī khrīṣṭē vasati|


yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्