Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:38 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

38 tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো যীশুঃ প্ৰত্যুক্তৱান্ মন্নিমিত্তং কিং প্ৰাণান্ দাতুং শক্নোষি? ৎৱামহং যথাৰ্থং ৱদামি, কুক্কুটৰৱণাৎ পূৰ্ৱ্ৱং ৎৱং ত্ৰি ৰ্মাম্ অপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো যীশুঃ প্রত্যুক্তৱান্ মন্নিমিত্তং কিং প্রাণান্ দাতুং শক্নোষি? ৎৱামহং যথার্থং ৱদামি, কুক্কুটরৱণাৎ পূর্ৱ্ৱং ৎৱং ত্রি র্মাম্ অপহ্নোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ယီၑုး ပြတျုက္တဝါန် မန္နိမိတ္တံ ကိံ ပြာဏာန် ဒါတုံ ၑက္နောၐိ? တွာမဟံ ယထာရ္ထံ ဝဒါမိ, ကုက္ကုဋရဝဏာတ် ပူရွွံ တွံ တြိ ရ္မာမ် အပဟ္နောၐျသေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:38
16 अन्तरसन्दर्भाः  

tatō yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|


tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|


tadā sōvadat, hē prabhōhaṁ tvayā sārddhaṁ kārāṁ mr̥tiñca yātuṁ majjitōsmi|


tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|


tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?


paścāt sa tr̥tīyavāraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? ētadvākyaṁ tr̥tīyavāraṁ pr̥ṣṭavān tasmāt pitarō duḥkhitō bhūtvā'kathayat hē prabhō bhavataḥ kimapyagōcaraṁ nāsti tvayyahaṁ prīyē tad bhavān jānāti; tatō yīśuravadat tarhi mama mēṣagaṇaṁ pālaya|


triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|


ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्