Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः स कमुद्दिश्य कथामेतां कथितवान् इत्यत्र सन्दिग्धाः शिष्याः परस्परं मुखमालोकयितुं प्रारभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ স কমুদ্দিশ্য কথামেতাং কথিতৱান্ ইত্যত্ৰ সন্দিগ্ধাঃ শিষ্যাঃ পৰস্পৰং মুখমালোকযিতুং প্ৰাৰভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ স কমুদ্দিশ্য কথামেতাং কথিতৱান্ ইত্যত্র সন্দিগ্ধাঃ শিষ্যাঃ পরস্পরং মুখমালোকযিতুং প্রারভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သ ကမုဒ္ဒိၑျ ကထာမေတာံ ကထိတဝါန် ဣတျတြ သန္ဒိဂ္ဓား ၑိၐျား ပရသ္ပရံ မုခမာလောကယိတုံ ပြာရဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sa kamuddizya kathAmEtAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlOkayituM prArabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:22
9 अन्तरसन्दर्भाः  

aparaṁ bhuñjāna uktavān yuṣmān tathyaṁ vadāmi, yuṣmākamēkō māṁ parakarēṣu samarpayiṣyati|


tadā tē'tīva duḥkhitā ēkaikaśō vaktumārēbhirē, hē prabhō, sa kimahaṁ?


sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|


tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?


paśyata yō māṁ parakarēṣu samarpayiṣyati sa mayā saha bhōjanāsana upaviśati|


tadā tēṣāṁ kō jana ētat karmma kariṣyati tat tē parasparaṁ praṣṭumārēbhirē|


sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|


ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्