Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অহং স জন ইত্যত্ৰ যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদৰ্থং এতাদৃশঘটনাৎ পূৰ্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অহং স জন ইত্যত্র যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদর্থং এতাদৃশঘটনাৎ পূর্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အဟံ သ ဇန ဣတျတြ ယထာ ယုၐ္မာကံ ဝိၑွာသော ဇာယတေ တဒရ္ထံ ဧတာဒၖၑဃဋနာတ် ပူရွွမ် အဟမိဒါနီံ ယုၐ္မဘျမကထယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:19
15 अन्तरसन्दर्भाः  

ētat praṣṭuṁ nijau dvau śiṣyau prāhiṇōt|


paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


sākṣyārtham ētāni yuṣmān prati ghaṭiṣyantē|


tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ|


tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|


atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|


tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ|


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmō janmanaḥ pūrvvakālamārabhyāhaṁ vidyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्