Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযং মাং গুৰুং প্ৰভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযং মাং গুরুং প্রভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယံ မာံ ဂုရုံ ပြဘုဉ္စ ဝဒထ တတ် သတျမေဝ ဝဒထ ယတောဟံ သဧဝ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:13
18 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavōcaḥ, ittham ācara tēnaiva jīviṣyasi|


aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?


śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|


yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|


iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|


tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvvēṣāṁ yadarthañcāsmākaṁ sr̥ṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭō yēna sarvvavastūnāṁ yēnāsmākamapi sr̥ṣṭiḥ kr̥tā|


aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|


tātasthēśvarasya mahimnē ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|


kiñcādhunāpyahaṁ matprabhōḥ khrīṣṭasya yīśō rjñānasyōtkr̥ṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manyē|


ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्