Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স দৰিদ্ৰলোকাৰ্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌৰ এৱং তন্নিকটে মুদ্ৰাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহৰৎ তস্মাৎ কাৰণাদ্ ইমাং কথামকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স দরিদ্রলোকার্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌর এৱং তন্নিকটে মুদ্রাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহরৎ তস্মাৎ কারণাদ্ ইমাং কথামকথযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ ဒရိဒြလောကာရ္ထမ် အစိန္တယဒ် ဣတိ န, ကိန္တု သ စော်ရ ဧဝံ တန္နိကဋေ မုဒြာသမ္ပုဋကသ္ထိတျာ တန္မဓျေ ယဒတိၐ္ဌတ် တဒပါဟရတ် တသ္မာတ် ကာရဏာဒ် ဣမာံ ကထာမကထယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:6
19 अन्तरसन्दर्भाः  

aparaṁ tānuvāca, ēṣā lipirāstē, "mama gr̥haṁ prārthanāgr̥hamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kr̥tavantaḥ|


prabhr̥tayō yā bahvyaḥ striyaḥ duṣṭabhūtēbhyō rōgēbhyaśca muktāḥ satyō nijavibhūtī rvyayitvā tamasēvanta, tāḥ sarvvāstēna sārddham āsan|


vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati|


ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata?


kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|


lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|


kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|


yatō yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayuktē bhrājiṣṇuparicchadē puruṣē praviṣṭē malinavastrē kasmiṁścid daridrē'pi praviṣṭē


dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्