Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:50 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

50 tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 तस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 তস্য সাজ্ঞা অনন্তাযুৰিত্যহং জানামি, অতএৱাহং যৎ কথযামি তৎ পিতা যথাজ্ঞাপযৎ তথৈৱ কথযাম্যহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 তস্য সাজ্ঞা অনন্তাযুরিত্যহং জানামি, অতএৱাহং যৎ কথযামি তৎ পিতা যথাজ্ঞাপযৎ তথৈৱ কথযাম্যহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တသျ သာဇ္ဉာ အနန္တာယုရိတျဟံ ဇာနာမိ, အတဧဝါဟံ ယတ် ကထယာမိ တတ် ပိတာ ယထာဇ္ဉာပယတ် တထဲဝ ကထယာမျဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 tasya sAjnjA anantAyurityahaM jAnAmi, ataEvAhaM yat kathayAmi tat pitA yathAjnjApayat tathaiva kathayAmyaham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:50
12 अन्तरसन्दर्भाः  

yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|


ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān|


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्