Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতত্তৈলং ত্ৰিভিঃ শতৈ ৰ্মুদ্ৰাপদৈ ৰ্ৱিক্ৰীতং সদ্ দৰিদ্ৰেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতত্তৈলং ত্রিভিঃ শতৈ র্মুদ্রাপদৈ র্ৱিক্রীতং সদ্ দরিদ্রেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတတ္တဲလံ တြိဘိး ၑတဲ ရ္မုဒြာပဒဲ ရွိကြီတံ သဒ် ဒရိဒြေဘျး ကုတော နာဒီယတ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:5
16 अन्तरसन्दर्भाः  

kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|


paścāt taiḥ sākaṁ dinaikabhr̥tiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣētraṁ prērayāmāsa|


ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;


iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|


aparañca tvaṁ svacakṣuुṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?


yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān,


sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|


kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|


philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्