Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:49 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

49 yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 यतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 যতো হেতোৰহং স্ৱতঃ কিমপি ন কথযামি, কিং কিং মযা কথযিতৱ্যং কিং সমুপদেষ্টৱ্যঞ্চ ইতি মৎপ্ৰেৰযিতা পিতা মামাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 যতো হেতোরহং স্ৱতঃ কিমপি ন কথযামি, কিং কিং মযা কথযিতৱ্যং কিং সমুপদেষ্টৱ্যঞ্চ ইতি মৎপ্রেরযিতা পিতা মামাজ্ঞাপযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ယတော ဟေတောရဟံ သွတး ကိမပိ န ကထယာမိ, ကိံ ကိံ မယာ ကထယိတဝျံ ကိံ သမုပဒေၐ္ဋဝျဉ္စ ဣတိ မတ္ပြေရယိတာ ပိတာ မာမာဇ္ဉာပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 yatO hEtOrahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadESTavyanjca iti matprErayitA pitA mAmAjnjApayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:49
17 अन्तरसन्दर्भाः  

ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|


yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|


ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karōti dāsastad na jānāti; kintu pituḥ samīpē yadyad aśr̥ṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi prōktavān|


mahyaṁ yamupadēśam adadā ahamapi tēbhyastamupadēśam adadāṁ tēpi tamagr̥hlan tvattōhaṁ nirgatya tvayā prēritōbhavam atra ca vyaśvasan|


tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gr̥hyatē|


sa yadapaśyadaśr̥ṇōcca tasminnēva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gr̥hlāti;


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|


ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē|


tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ?


tadā yīśuḥ pratyavōcad upadēśōyaṁ na mama kintu yō māṁ prēṣitavān tasya|


yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprērayitā satyavādī tasya samīpē yadahaṁ śrutavān tadēva jagatē kathayāmi|


tatō yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kēvalaḥ svayaṁ kimapi karmma na karōmi kintu tātō yathā śikṣayati tadanusārēṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


tatō yīśunā kathitam īśvarō yadi yuṣmākaṁ tātōbhaviṣyat tarhi yūyaṁ mayi prēmākariṣyata yatōham īśvarānnirgatyāgatōsmi svatō nāgatōhaṁ sa māṁ prāhiṇōt|


yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭē samarpitavān tat sa svīyadūtaṁ prēṣya nijasēvakaṁ yōhanaṁ jñāpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्