Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tadā mariyam arddhasēṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśōścaraṇayō rmarddayitvā nijakēśa rmārṣṭum ārabhata; tadā tailasya parimalēna gr̥ham āmōditam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা মৰিযম্ অৰ্দ্ধসেটকং বহুমূল্যং জটামাংসীযং তৈলম্ আনীয যীশোশ্চৰণযো ৰ্মৰ্দ্দযিৎৱা নিজকেশ ৰ্মাৰ্ষ্টুম্ আৰভত; তদা তৈলস্য পৰিমলেন গৃহম্ আমোদিতম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা মরিযম্ অর্দ্ধসেটকং বহুমূল্যং জটামাংসীযং তৈলম্ আনীয যীশোশ্চরণযো র্মর্দ্দযিৎৱা নিজকেশ র্মার্ষ্টুম্ আরভত; তদা তৈলস্য পরিমলেন গৃহম্ আমোদিতম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ မရိယမ် အရ္ဒ္ဓသေဋကံ ဗဟုမူလျံ ဇဋာမာံသီယံ တဲလမ် အာနီယ ယီၑောၑ္စရဏယော ရ္မရ္ဒ္ဒယိတွာ နိဇကေၑ ရ္မာရ္ၐ္ဋုမ် အာရဘတ; တဒါ တဲလသျ ပရိမလေန ဂၖဟမ် အာမောဒိတမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA mariyam arddhasETakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzOzcaraNayO rmarddayitvA nijakEza rmArSTum Arabhata; tadA tailasya parimalEna gRham AmOditam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:3
16 अन्तरसन्दर्भाः  

kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|


tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|


yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


aparaṁ yō nikadīmō rātrau yīśōḥ samīpam agacchat sōpi gandharasēna miśritaṁ prāyēṇa pañcāśatsēṭakamaguruṁ gr̥hītvāgacchat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्