Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 হে পিত: স্ৱনাম্নো মহিমানং প্ৰকাশয; তনৈৱ স্ৱনাম্নো মহিমানম্ অহং প্ৰাকাশযং পুনৰপি প্ৰকাশযিষ্যামি, এষা গগণীযা ৱাণী তস্মিন্ সমযেঽজাযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 হে পিত: স্ৱনাম্নো মহিমানং প্রকাশয; তনৈৱ স্ৱনাম্নো মহিমানম্ অহং প্রাকাশযং পুনরপি প্রকাশযিষ্যামি, এষা গগণীযা ৱাণী তস্মিন্ সমযেঽজাযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဟေ ပိတ: သွနာမ္နော မဟိမာနံ ပြကာၑယ; တနဲဝ သွနာမ္နော မဟိမာနမ် အဟံ ပြာကာၑယံ ပုနရပိ ပြကာၑယိၐျာမိ, ဧၐာ ဂဂဏီယာ ဝါဏီ တသ္မိန် သမယေ'ဇာယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:28
22 अन्तरसन्दर्भाः  

ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|


hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣṭāvuttamaṁ|


ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


sa dvitīyavāraṁ prārthayāñcakrē, hē mattāta, na pītē yadi kaṁsamidaṁ mattō dūraṁ yātuṁ na śaknōti, tarhi tvadicchāvad bhavatu|


aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|


tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|


aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|


ētarhi payōdastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi nivēśayatēti nabhōvāṇī tanmēdyānniryayau|


tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|


tadā tasmāt payōdād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra ētasya kathāyāṁ manō nidhatta|


tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|


tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi?


tataḥ sa pratyuditavān ētasya vāsya pitrōḥ pāpād ētādr̥śōbhūda iti nahi kintvanēna yathēśvarasya karmma prakāśyatē taddhētōrēva|


itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|


khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्