Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 yō janēा nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yēा jana ihalōkē nijaprāṇān apriyān jānāti sēाnantāyuḥ prāptuṁ tān rakṣiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যো জনেा নিজপ্ৰাণান্ প্ৰিযান্ জানাতি স তান্ হাৰযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্ৰাণান্ অপ্ৰিযান্ জানাতি সেाনন্তাযুঃ প্ৰাপ্তুং তান্ ৰক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যো জনেा নিজপ্রাণান্ প্রিযান্ জানাতি স তান্ হারযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্রাণান্ অপ্রিযান্ জানাতি সেाনন্তাযুঃ প্রাপ্তুং তান্ রক্ষিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယော ဇနေा နိဇပြာဏာန် ပြိယာန် ဇာနာတိ သ တာန် ဟာရယိၐျတိ ကိန္တု ယေा ဇန ဣဟလောကေ နိဇပြာဏာန် အပြိယာန် ဇာနာတိ သေाနန္တာယုး ပြာပ္တုံ တာန် ရက္ၐိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:25
13 अन्तरसन्दर्भाः  

yaḥ svaprāṇānavati, sa tān hārayiṣyatē, yastu matkr̥tē svaprāṇān hārayati, sa tānavati|


yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|


anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati|


yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|


yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|


yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|


tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|


yōṣitaḥ punarutthānēna mr̥tān ātmajān lēbhirēे, aparē ca śrēṣṭhōtthānasya prāptērāśayā rakṣām agr̥hītvā tāḍanēna mr̥tavantaḥ|


mēṣavatsasya raktēna svasākṣyavacanēna ca| tē tu nirjitavantastaṁ na ca snēham akurvvata| prāṇōṣvapi svakīyēṣu maraṇasyaiva saṅkaṭē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्