Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:52 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

52 kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 কিন্তু যীশূস্তদ্দেশীযানাং কাৰণাৎ প্ৰাণান্ ত্যক্ষ্যতি, দিশি দিশি ৱিকীৰ্ণান্ ঈশ্ৱৰস্য সন্তানান্ সংগৃহ্যৈকজাতিং কৰিষ্যতি চ, তস্মিন্ ৱৎসৰে কিযফা মহাযাজকৎৱপদে নিযুক্তঃ সন্ ইদং ভৱিষ্যদ্ৱাক্যং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 কিন্তু যীশূস্তদ্দেশীযানাং কারণাৎ প্রাণান্ ত্যক্ষ্যতি, দিশি দিশি ৱিকীর্ণান্ ঈশ্ৱরস্য সন্তানান্ সংগৃহ্যৈকজাতিং করিষ্যতি চ, তস্মিন্ ৱৎসরে কিযফা মহাযাজকৎৱপদে নিযুক্তঃ সন্ ইদং ভৱিষ্যদ্ৱাক্যং কথিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ကိန္တု ယီၑူသ္တဒ္ဒေၑီယာနာံ ကာရဏာတ် ပြာဏာန် တျက္ၐျတိ, ဒိၑိ ဒိၑိ ဝိကီရ္ဏာန် ဤၑွရသျ သန္တာနာန် သံဂၖဟျဲကဇာတိံ ကရိၐျတိ စ, တသ္မိန် ဝတ္သရေ ကိယဖာ မဟာယာဇကတွပဒေ နိယုက္တး သန် ဣဒံ ဘဝိၐျဒွါကျံ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 kintu yIzUstaddEzIyAnAM kAraNAt prANAn tyakSyati, dizi dizi vikIrNAn Izvarasya santAnAn saMgRhyaikajAtiM kariSyati ca, tasmin vatsarE kiyaphA mahAyAjakatvapadE niyuktaH san idaM bhaviSyadvAkyaM kathitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:52
40 अन्तरसन्दर्भाः  

aparañca daśānāṁ rūpyakhaṇḍānām ēkakhaṇḍē hāritē pradīpaṁ prajvālya gr̥haṁ sammārjya tasya prāptiṁ yāvad yatnēna na gavēṣayati, ētādr̥śī yōṣit kāstē?


yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||


tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|


parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|


aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|


yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|


ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē|


sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;


yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca


īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|


ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|


hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|


aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्