Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:51 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

51 ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 एतां कथां स निजबुद्ध्या व्याहरद् इति न,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 এতাং কথাং স নিজবুদ্ধ্যা ৱ্যাহৰদ্ ইতি ন,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 এতাং কথাং স নিজবুদ্ধ্যা ৱ্যাহরদ্ ইতি ন,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဧတာံ ကထာံ သ နိဇဗုဒ္ဓျာ ဝျာဟရဒ် ဣတိ န,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 EtAM kathAM sa nijabuddhyA vyAharad iti na,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:51
23 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|


tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;


sa kiyaphāstasmin vatsarē mahāyājatvapadē niyuktaḥ


aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi|


yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|


khrīṣṭō'smān parikrīya vyavasthāyāḥ śāpāt mōcitavān yatō'smākaṁ vinimayēna sa svayaṁ śāpāspadamabhavat tadadhi likhitamāstē, yathā, "yaḥ kaścit tarāvullambyatē sō'bhiśapta iti|"


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्