Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:48 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

48 yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যদীদৃশং কৰ্ম্ম কৰ্ত্তুং ন ৱাৰযামস্তৰ্হি সৰ্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি ৰোমিলোকাশ্চাগত্যাস্মাকম্ অনযা ৰাজধান্যা সাৰ্দ্ধং ৰাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যদীদৃশং কর্ম্ম কর্ত্তুং ন ৱারযামস্তর্হি সর্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি রোমিলোকাশ্চাগত্যাস্মাকম্ অনযা রাজধান্যা সার্দ্ধং রাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယဒီဒၖၑံ ကရ္မ္မ ကရ္တ္တုံ န ဝါရယာမသ္တရှိ သရွွေ လောကာသ္တသ္မိန် ဝိၑွသိၐျန္တိ ရောမိလောကာၑ္စာဂတျာသ္မာကမ် အနယာ ရာဇဓာနျာ သာရ္ဒ္ဓံ ရာဇျမ် အာဆေတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:48
19 अन्तरसन्दर्भाः  

anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|


tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|


atō yat sarvvanāśakr̥dghr̥ṇārhaṁ vastu dāniyēlbhaviṣyadvadinā prōktaṁ tad yadā puṇyasthānē sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)


tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|


hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|


yē kathāmātraṁ śr̥ṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayēna śaitānētya hr̥dayātr̥ tāṁ kathām apaharati ta ēva mārgapārśvasthabhūmisvarūpāḥ|


tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,


anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्