Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ হে প্ৰভো ভৱান্ যস্মিন্ প্ৰীযতে স এৱ পীডিতোস্তীতি কথাং কথযিৎৱা তস্য ভগিন্যৌ প্ৰেষিতৱত্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ হে প্রভো ভৱান্ যস্মিন্ প্রীযতে স এৱ পীডিতোস্তীতি কথাং কথযিৎৱা তস্য ভগিন্যৌ প্রেষিতৱত্যৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ ဟေ ပြဘော ဘဝါန် ယသ္မိန် ပြီယတေ သ ဧဝ ပီဍိတောသ္တီတိ ကထာံ ကထယိတွာ တသျ ဘဂိနျော် ပြေၐိတဝတျော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:3
16 अन्तरसन्दर्भाः  

prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|


imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|


yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|


tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|


yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|


tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|


irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|


yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्