Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা যীশুঃ কথিতৱান্ অহমেৱ উত্থাপযিতা জীৱযিতা চ যঃ কশ্চন মযি ৱিশ্ৱসিতি স মৃৎৱাপি জীৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা যীশুঃ কথিতৱান্ অহমেৱ উত্থাপযিতা জীৱযিতা চ যঃ কশ্চন মযি ৱিশ্ৱসিতি স মৃৎৱাপি জীৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ယီၑုး ကထိတဝါန် အဟမေဝ ဥတ္ထာပယိတာ ဇီဝယိတာ စ ယး ကၑ္စန မယိ ဝိၑွသိတိ သ မၖတွာပိ ဇီဝိၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:25
41 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi|


sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ


kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati|


yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|


vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti|


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|


matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


yō nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karōti ibrāhīmō viśvāsabhūmēstasyēśvarasya sākṣāt sō'smākaṁ sarvvēṣām ādipuruṣa āstē, yathā likhitaṁ vidyatē, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kr̥tvā niyuktavān|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


aparaṁ khrīṣṭāśritā yē mānavā mahānidrāṁ gatāstē'pi nāśaṁ gatāḥ|


aparaṁ parētalōkānāṁ vinimayēna yē majjyantē taiḥ kiṁ lapsyatē? yēṣāṁ parētalōkānām utthitiḥ kēnāpi prakārēṇa na bhaviṣyati tēṣāṁ vinimayēna kutō majjanamapi tairaṅgīkriyatē?


prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|


dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|


yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā


yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


kintvavaśiṣṭā mr̥tajanāstasya varṣasahasrasya samāptēḥ pūrvvaṁ jīvanaṁ na prāpan|


tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


anantaraṁ sa sphaṭikavat nirmmalam amr̥tatōyasya srōtō mām a̮urśayat tad īśvarasya mēṣaśāvakasya ca siṁhāsanāt nirgacchati|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrōtāpi vadatu, āgamyatāmiti| yaśca tr̥ṣārttaḥ sa āgacchatu yaścēcchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gr̥hlātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्