Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্মাদ্ বহৱো যিহূদীযা মৰ্থাং মৰিযমঞ্চ ভ্যাতৃশোকাপন্নাং সান্ত্ৱযিতুং তযোঃ সমীপম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্মাদ্ বহৱো যিহূদীযা মর্থাং মরিযমঞ্চ ভ্যাতৃশোকাপন্নাং সান্ত্ৱযিতুং তযোঃ সমীপম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသ္မာဒ် ဗဟဝေါ ယိဟူဒီယာ မရ္ထာံ မရိယမဉ္စ ဘျာတၖၑောကာပန္နာံ သာန္တွယိတုံ တယေား သမီပမ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:19
28 अन्तरसन्दर्भाः  

tasmāt mariyam nāmadhēyā tasyā bhaginī yīśōḥ padasamīpa uvaviśya tasyōpadēśakathāṁ śrōtumārēbhē|


kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|


tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,


anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|


yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|


yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?


ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|


mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan,


tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?


yē janā ānandanti taiḥ sārddham ānandata yē ca rudanti taiḥ saha rudita|


yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati|


ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्