Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যূযং যথা প্ৰতীথ তদৰ্থমহং তত্ৰ ন স্থিতৱান্ ইত্যস্মাদ্ যুষ্মন্নিমিত্তম্ আহ্লাদিতোহং, তথাপি তস্য সমীপে যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যূযং যথা প্রতীথ তদর্থমহং তত্র ন স্থিতৱান্ ইত্যস্মাদ্ যুষ্মন্নিমিত্তম্ আহ্লাদিতোহং, তথাপি তস্য সমীপে যাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယူယံ ယထာ ပြတီထ တဒရ္ထမဟံ တတြ န သ္ထိတဝါန် ဣတျသ္မာဒ် ယုၐ္မန္နိမိတ္တမ် အာဟ္လာဒိတောဟံ, တထာပိ တသျ သမီပေ ယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpE yAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:15
16 अन्तरसन्दर्भाः  

tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;


tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|


tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|


tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt|


tēṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkarōmi tathā satyakathayā tēpi pavitrībhavantu|


itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānuुgrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|


khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē|


īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्