Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama mēṣā na bhavatha, kāraṇādasmān na viśvasitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্ত্ৱহং পূৰ্ৱ্ৱমকথযং যূযং মম মেষা ন ভৱথ, কাৰণাদস্মান্ ন ৱিশ্ৱসিথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্ত্ৱহং পূর্ৱ্ৱমকথযং যূযং মম মেষা ন ভৱথ, কারণাদস্মান্ ন ৱিশ্ৱসিথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တွဟံ ပူရွွမကထယံ ယူယံ မမ မေၐာ န ဘဝထ, ကာရဏာဒသ္မာန် န ဝိၑွသိထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintvahaM pUrvvamakathayaM yUyaM mama mESA na bhavatha, kAraNAdasmAn na vizvasitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:26
10 अन्तरसन्दर्भाः  

mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


tathā nijān mēṣān bahiḥ kr̥tvā svayaṁ tēṣām agrē gacchati, tatō mēṣāstasya śabdaṁ budhyantē, tasmāt tasya paścād vrajanti|


pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|


aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|


yaḥ kaścana īśvarīyō lōkaḥ sa īśvarīyakathāyāṁ manō nidhattē yūyam īśvarīyalōkā na bhavatha tannidānāt tatra na manāṁsi nidhadvē|


vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्