Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ তস্য পূৰ্ণতাযা ৱযং সৰ্ৱ্ৱে ক্ৰমশঃ ক্ৰমশোনুগ্ৰহং প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ তস্য পূর্ণতাযা ৱযং সর্ৱ্ৱে ক্রমশঃ ক্রমশোনুগ্রহং প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ တသျ ပူရ္ဏတာယာ ဝယံ သရွွေ ကြမၑး ကြမၑောနုဂြဟံ ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:16
24 अन्तरसन्दर्भाः  

yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|


aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|


kintu yōhan taṁ niṣidhya babhāṣē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādr̥śaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|


aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|


sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|


jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca|


yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ


yatō vidyājñānayōḥ sarvvē nidhayaḥ khrīṣṭē guptāḥ santi|


viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्