Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্মাদ্ ৱিশ্ৱাসজাতপ্ৰাৰ্থনযা স ৰোগী ৰক্ষাং যাস্যতি প্ৰভুশ্চ তম্ উত্থাপযিষ্যতি যদি চ কৃতপাপো ভৱেৎ তৰ্হি স তং ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্মাদ্ ৱিশ্ৱাসজাতপ্রার্থনযা স রোগী রক্ষাং যাস্যতি প্রভুশ্চ তম্ উত্থাপযিষ্যতি যদি চ কৃতপাপো ভৱেৎ তর্হি স তং ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသ္မာဒ် ဝိၑွာသဇာတပြာရ္ထနယာ သ ရောဂီ ရက္ၐာံ ယာသျတိ ပြဘုၑ္စ တမ် ဥတ္ထာပယိၐျတိ ယဒိ စ ကၖတပါပေါ ဘဝေတ် တရှိ သ တံ က္ၐမိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:15
18 अन्तरसन्दर्भाः  

tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ|


sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|


īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|


prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|


kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|


yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्