Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নৰহত্যাম্ ঈৰ্ষ্যাঞ্চ কুৰুথ কিন্তু কৃতাৰ্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ ৰণং কুৰুথ চ কিন্ত্ৱপ্ৰাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্ৰাৰ্থনাং ন কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং ৱাঞ্ছথ কিন্তু নাপ্নুথ, যূযং নরহত্যাম্ ঈর্ষ্যাঞ্চ কুরুথ কিন্তু কৃতার্থা ভৱিতুং ন শক্নুথ, যূযং যুধ্যথ রণং কুরুথ চ কিন্ত্ৱপ্রাপ্তাস্তিষ্ঠথ, যতো হেতোঃ প্রার্থনাং ন কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ဝါဉ္ဆထ ကိန္တု နာပ္နုထ, ယူယံ နရဟတျာမ် ဤရ္ၐျာဉ္စ ကုရုထ ကိန္တု ကၖတာရ္ထာ ဘဝိတုံ န ၑက္နုထ, ယူယံ ယုဓျထ ရဏံ ကုရုထ စ ကိန္တွပြာပ္တာသ္တိၐ္ဌထ, ယတော ဟေတေား ပြာရ္ထနာံ န ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:2
14 अन्तरसन्दर्भाः  

pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē|


tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|


yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|


aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|


yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्