Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ভ্ৰাতৰঃ, যূযং পৰস্পৰং মা দূষযত| যঃ কশ্চিদ্ ভ্ৰাতৰং দূষযতি ভ্ৰাতু ৰ্ৱিচাৰঞ্চ কৰোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচাৰং কৰোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচাৰং কৰোষি তৰ্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচাৰযিতা ভৱসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ভ্রাতরঃ, যূযং পরস্পরং মা দূষযত| যঃ কশ্চিদ্ ভ্রাতরং দূষযতি ভ্রাতু র্ৱিচারঞ্চ করোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচারং করোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচারং করোষি তর্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচারযিতা ভৱসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဘြာတရး, ယူယံ ပရသ္ပရံ မာ ဒူၐယတ၊ ယး ကၑ္စိဒ် ဘြာတရံ ဒူၐယတိ ဘြာတု ရွိစာရဉ္စ ကရောတိ သ ဝျဝသ္ထာံ ဒူၐယတိ ဝျဝသ္ထာယာၑ္စ ဝိစာရံ ကရောတိ၊ တွံ ယဒိ ဝျဝသ္ထာယာ ဝိစာရံ ကရောၐိ တရှိ ဝျဝသ္ထာပါလယိတာ န ဘဝသိ ကိန္တု ဝိစာရယိတာ ဘဝသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:11
24 अन्तरसन्दर्भाः  

aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|


tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


aparaṁ kaṭuvākyaṁ rōṣaḥ kōṣaḥ kalahō nindā sarvvavidhadvēṣaścaitāni yuṣmākaṁ madhyād dūrībhavantu|


aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|


prītivarjitā asandhēyā mr̥ṣāpavādinō 'jitēndriyāḥ pracaṇḍā bhadradvēṣiṇō


prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ


ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|


kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|


kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, ētacchāstrīyavacanānusāratō yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|


hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|


hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|


hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|


sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्